Thursday, February 25, 2021

Quran, khand and adhyaay with sanskrut meaning

Quraan, a pavitra book of Islamic world, given by profet Muhammad paygambar...

Vinobaaji Bhave already verified and given brief description about it inner all chapter of related Matters within Hindi and sanskrut... In his book Quraan Saar Nakh Darpan Mai... Or English version picture of book's given below...

As per the details of book, they made very clear notes for understanding the chapter in sanskrut and henceforth he made or written nine khand and 90 chapters as sanskrut language... And the order is decided by surah baker's (second chapter) first five sentence based... 

Here producing the sanskrut word name of Urdu names of khand and  chapters whichever in the pavitra book quraan 


Khand names

1 आरंभे, 2 तदनुध्यानं, 3 भक्त्या, 4 भक्तैर्निषेवितम्।
5 धर्म 6 नीति, 7 मनुष्याणां, 8 प्रेषितैर् १ गूढशोधनम् ॥

प्रकरण-नाम

1 सप्तकं, 2 सारतत्त्वं च, सरलं तत् 4 शुचिः पठेत्।
5 'एक एवा 6 'द्वितीयश्च, 7 'प्रकाशो, 8 'ज्ञानमेव च,
9 'दयालुर, 10 दानवान्, 11 कर्ता, 12 'सुरूपः, 13 "सुप्रकेतनः।
14 सर्वशक्तिः 15 स्वतंत्रेच्छो, 16 मनोवाचामगोचर:, 
17नामभिर्घोषित 18श्चाविः, 19 'प्रार्थनीयः पुनः पुनः।
20"उपासनोपदिष्टेयं, 21 या धृता भौतिकैरपि,
22'निष्ठा, 23 त्यागस 24 तपश्चर्या, 25 धैर्यं मद्भक्तिलक्षणम्।
26 सत्संगः, 27क्षणिको भावो, 28"वैराग्यं च तदुद्भवम्।
29 लक्षण्याः, 30 प्रार्थनावन्तो, 31 नैष्ठिका, 32 धैर्यशालिनः,
33 अहिंसका ये मद्भक्ता, 34 "मददूतैरभिरक्षिताः।
35 नास्तिका 36"भ्रांत-चित्तास्तु, 37 मोघा, 38 निरयगामिनः।
39 "धर्म-निष्ठा, 40°सहिष्णुत्वं, 41"लोकसंग्रह-योजना।
42 'सत्य-धीरो, 43 वदेद् वाक्यं सत्यं, 44'शिवं 45 अनिंदनम्,
46 'न्यायं रक्षेत्, ""47 परं न्यायात् करुणैव गरीयसी।
48अहिंसायां दृढ श्रद्धा, 49 स्नेहेन सहजीवनम्,
50°पापैरसहकारश्च, 51 'प्रतीकारश्च संयतः।
52"अस्वादो, 53 वासनाशुद्धिर् 54 अस्तेयं 55 मित-संग्रहः,
56°दानं, '57 शिवानुसंधानं, 58 नीतिर् 59 'आचार-पालनम्।
60 वैशेष्येऽपि मनुष्याणां, 61 'दौर्बल्यं, 62"पाप-वश्यता,
63निर्मातरि कृतघ्नत्वं, 64 नास्तिकास्तिकयोर्भिदा।
65 साधारणा, 66"मनुष्यास्तु, 67 धीरा ये, 68तत्स्मृतिःशुभा,
69-72 अन्न प्रकाशिताः केचित् 73सन्त्यन्येऽप्यप्रकाशिताः।
74 प्रातिभं, 75चेश्वरादेशो, 76 घोषणा, 77 "गुण-संश्रयः,
78कार्यं पंचविधं यस्य, 79 स चाशीर्वादमर्हति।
80 'विश्वं, 81जीवं, 82 परात्मानं नैव तर्केण योजयेत्,
83 श्रद्दधानः संविधानं, 84 विपाकं, 85मरणोत्तरम्।
86' समुत्तिष्ठ, 87 दिनं पश्य, 88 विविच्य विविधा गतीः,
89 तुष्टात्मन् प्रविशोद्यानं, 90 प्राप्नुहि प्रेम चैश्वरम्।

Total 90 chapters in nine khand...
First is Granthaarambh khand has 4 means 1 to 4

Second is Ishvar khand has 15 means 5 to 19

Third is Bhakti rahasy khand has 9 means 20 to 28

Fourth is Bhakt-Abhakt khand has 10 means 29 to 38

Fifth is Dharma khand has 3 means 39, 40, 41

Sixth is Niti Vichaar khand has18 means 42 to 59

Seven is Manushya khand has 5 means 60 to 64

Eight is Preshit part 1 khand has 15 means 65 to 79

Nine is Gudh Sanshodhan has 11 means 80 to 90

Here may be my language skills pushme to learning more for translation but tried best for giving or focusing his master mind's energy... 

Please see the photos





सर्व जन हिताय च सर्व जन सुखाय च लाभय क्रियान्वित कार्येषु पून२ विचार कार्य निश्चित क्रियतामें शुभ घटिका निष्पंन्यामी। जय गुरुदेव दत्तात्रेय। जय हिंद।

JAY Gurudev Dattatreya

JAY Hind

JIGAR JAIGISHYA





No comments:

Post a Comment

શબ્દ રમત રમણે ની રમુજ

મૂળ પ્રાર્થના असतो मा सदगमय ॥  तमसो मा ज्योतिर्गमय ॥  मृत्योर्मामृतम् गमय ॥ સામાન્ય મજાક અન્ન એવો ઓડકાર ખરો, પણ .. દરેક મનુષ્યને પોતાની જ વા...