Wednesday, July 28, 2021

औषधया सूक्त ऋग्वेद 10 97

ऋग्वेद 10, 97
औषधय सूक्त

या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । 
मनै नु बभ्रूणामहं शतं धामानि सप्त च॥१॥


शतं वो अम्ब धामानि सहस्रमुत वो रुहः । 
अधा शतक्रत्वो यूयमिमं मे अगदं कृत॥२॥


ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । 
अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः॥३॥


ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । 
सनेयमश्वंगां वास आत्मानं तव पूरुष॥४॥


अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । 
गोभाजइत्किलासथ यत्सनवथ पूरुषम्॥५॥


यत्रौषधीः समग्मत राजानः समिताविव । 
विप्रः सउच्यते भिषग्रक्षोहामीवचातनः॥६॥


अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये॥७॥


उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । 
धनं सनिष्यन्तीनामात्मानं तव पूरुष॥८॥


इष्कृति म वो माताथो यूयं स्थ निष्कृतीः । 
सीराः पतत्रिणीः स्थन यदामयति निष्कृथ॥९॥


अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः ।
ओषधीः प्राचुच्यतुर्यत्किं च तन्वो रपः॥१०॥


यदिमा वाजयन्नहमोषधीहस्त आदधे । आत्मायक्ष्मस्य नश्यति पुरा जीवगृभो यथा॥११॥


यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः । 
ततो यक्ष्मं विबाधध्व उग्रो मध्यमशीरिव॥१२॥


साकं यक्ष्म प्र पत चाषेण किकिदीविना । 
साकं वातस्य ध्राज्या साकं नश्य निहाकया॥१३॥


अन्या वो अन्यामवत्वन्यान्यस्या उपावत । 
ताः सर्वाः संविदाना इदं मे प्रावता वचः॥१४॥


याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः॥१५॥


मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । 
अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात्॥१६||


अवपतन्तीरवदन्दिव ओषधयस्परि । 
यं जीवमश्नवामहै न स रिष्याति पूरुषः॥१७॥


या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । 
तासांत्वमस्युत्तमारं कामाय शं हृदे॥१८॥


या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम्॥१९॥


मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम्॥२०॥


याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । 
सर्वाःसंगत्य वीरुधोऽस्यै सं दत्त वीर्यम्॥२१॥


ओषधयः सं वदन्ते सोमेन सह राज्ञा । 
यस्मैकृणोति ब्राह्मणस्तं राजन्पारयामसि॥२२॥


त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । 
उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति॥
२३॥


जय गुरुदेव दत्तात्रेय


जय हिंद

No comments:

Post a Comment

શબ્દ રમત રમણે ની રમુજ

મૂળ પ્રાર્થના असतो मा सदगमय ॥  तमसो मा ज्योतिर्गमय ॥  मृत्योर्मामृतम् गमय ॥ સામાન્ય મજાક અન્ન એવો ઓડકાર ખરો, પણ .. દરેક મનુષ્યને પોતાની જ વા...