Tuesday, July 6, 2021

सूर्य उपासना के स्मरण, ध्यान, अर्घ्य, क्षमा प्रार्थना, आह्वाहन मंत्र

सूर्य उपासना के स्मरण, ध्यान, अर्घ्य, क्षमा प्रार्थना, आह्वाहन मंत्र

यावच्चंद्रदिवाकरो लृ

सूर्य उपासना स्मरण, ध्यान, अर्घ्य च क्षमा प्रार्थनामंत्र, आह्वाहन

July 0786, 2021

सूर्य उपासना प्रात: स्मरण।

प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम
रूपं हि मण्डल मृचोऽथ तनुर्यजूंषि |  
सामानि यस्य किरणा: प्रभवादि हेतुं ब्रम्हाहरात्मकमलक्ष्यमचिन्त्यरूपम || १ ||

प्रातर्नमामी तरणिम तनुवांगमनोभि:  
ब्रम्हेन्द्रपूर्वकसुरैर्नुतमर्चितं च।  
वृष्टि-प्रमोचनविनी-गृहहेतुभूतं 
त्रैलोक्यपालनपरं त्रिगुणात्मकं च || २||

प्रातर्भजामी सवितारमनन्तशक्तिं 
पापौघशत्रुभयरोगहरं परं च |  
तं सर्वलोककल्नात्मककालमूर्तिं 
गोकंठबंधन विमोचनमादीदेवम || ३ ||  
  
  
  

सूर्य उपासना ध्यान मंत्र

ॐ आदित्याय नमः  
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः 
साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः।।  
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ||१||

ॐ आदित्याय नमः  
मूर्तित्वे परिकल्पितः शश भृतो वर्मापुनर्जन्मना 
मात्मेत्यात्म विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् |  
लोकानां प्रलयोद्भवस्थिति विभुः चानेकधायः श्रुतौ
वाचं नःसददात्वनेक किरणः त्रैलोक्यदीपो रविः ||२||

ॐ आदित्याय नमः  
भास्वान्काश्यपगोत्रजो रुणरुचिर्य: सिंहराशीश्वरः 
षट्विस्थो दश शोभनोगुरुशशी भौमेषु मित्रं सदा।
शुक्रो मन्दरिपुकलिंगजनितः चाग्नीश्वरो देवते 
मध्ये वर्तुलपूर्वदिग्दिनकर: कुर्यात् सदा मंगलम्।।३।।  
  

सूर्य उपासना अर्घ्य मंत्र

एहि सूर्य ! सहस्त्रांशो ! तेजोराशे ! जगत्पते |  
अनुकम्पय मां भक्त्या गृहाणायँ नमोस्तुते ||

तापत्रयहरं दिव्यं परमानन्दलक्षणम् |  
तापत्रयविमोक्षाय तवायँ कल्प्याम्यहम् ||

नमो भगवते तुभ्यं नमस्ते जातवेदसे |  
दत्तमर्घ्य मया भानो ! त्वं गृहाण नमोस्तुते ||

अर्घ्यं गृहाण देवेश गन्धपुष्पाक्षतैः सह ।  
करुणां कुरु मे देव गृहाणायँ नमोस्तुते ||

नमोस्तु सूर्याय सहस्त्रभानवे नमोस्तु वैश्वानर- जातवेदसे |  
त्वमेव चार्घ्य प्रतिगृह्ण देव ! देवाधिदेवाय नमो नमस्ते ||  
  

सूर्य उपासना क्षमा प्रार्थना

उपसन्न्स्य दीनस्य प्रायश्चित्तकृताञ्जले: |  
शरणं च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ||

परत्र भयभीतस्य भग्नखंडव्रतस्य च |  
कुरु प्रसादं सम्पूर्णं व्रतं सम्पूर्णमस्तु में ||

यज्ञच्छीद्रम तपश्छिद्रं यच्छीद्रम पूजने मम |  
तत्सर्वमच्छीद्रमस्तु भास्करस्य प्रसादतः ||

सूर्य आह्वाहन मंत्र उपासना

त्वं भानो जगतश्चक्षु स्त्वमात्मा सर्व देहिनाम् |
त्वं योनिः सर्वभूतानां त्वमाचार: क्रियावताम् ||

त्वं गति: सर्वसांख्यानां योगिनां त्वं परायणम् |
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ||

त्वया संधार्यते लोकस्त्वया लोक: प्रकाश्यते |
त्वया पवित्री क्रियते निर्व्याजं पाल्यते त्वया ||

मनूनां मनुपुत्राणां जगतो मानवस्य च |
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ।।

ज्योतींषित्वयि सर्वाणी त्वं सर्व ज्योतिषां पति: |
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विका: ||

आवाह्येतं द्विभुजं दिनेशं सप्ताश्ववाहं धुमणिं ग्रहेषम |
सिन्दूरवर्णप्रतिमावभासं भजामि सूर्य कुलवृद्धिहेतोः ॥

जिगरम जयगिष्य जिगर:

जय हिन्द च जय गुरुदेव दत्तात्रेय च जय हिन्द

No comments:

Post a Comment

શબ્દ રમત રમણે ની રમુજ

મૂળ પ્રાર્થના असतो मा सदगमय ॥  तमसो मा ज्योतिर्गमय ॥  मृत्योर्मामृतम् गमय ॥ સામાન્ય મજાક અન્ન એવો ઓડકાર ખરો, પણ .. દરેક મનુષ્યને પોતાની જ વા...